(श्री गणेश जी कि आरती)

 जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती पिता महादेवा॥


अन्धे को आंख देत, कोढ़िन को काया। बांझन को पुत्र देत, निर्धन को माया॥


‘वनिता पंजाब शरण आए सफल कीजे सेवा। माता जाकी पार्वती पिता महादेवा॥


जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती पिता महादेवा॥



गणेश भजन:

घर में पधारो गजानन जी मेरे घर में पधारो



तारकस्य वधात् पूर्वं कुमारेण प्रपूजित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।


भास्करेण गणेशो हि पूजितश्छवि-सिद्धए।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।


शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।



पालनाय च तपसां विश्वामित्रेण पूजित:।

सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे।।


इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,

एक-वारं पठेन्नित्यं वर्षमेकं सामहित:।

दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।


Comments